A 336-20 Lakṣmīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/20
Title: Lakṣmīmāhātmya
Dimensions: 22.5 x 6.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1609
Remarks:


Reel No. A 336-20 Inventory No. 26272

Reel No.: A 336/20

Title Lakṣmīmāhātmya

Subject Māhātymya

Language Sanskrit

Text Features adhyāya1-2, only

Manuscript Details

Script Newari

Material paper

State incomplete, damaged left margin

Size 22.5 x 6.5 cm

Folios 10

Lines per Folio 5

Foliation figures in the middle right hand margins and figures in the upper left hand margins beneath the Title: Mahālakṣmyai

Place of Deposit NAK

Accession No. 1/1609

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahālakṣmai || ||

gālava uvāca || ||

āsīt kolāpure pūrvvaṃ kolākhyo(2) dānavottamaḥ ||

gayākhyo lavanākhyaś ca kaniṣṭhau tasya bhrātarau ||

tābhyāṃ saha sa(3) kolākhyas tapas tepe suduṣkaraṃ ||

narmadātiram āsādya divyaṃ varṣasahasrakaṃ ||

(4)tato devaḥ śūlapāṇiḥ saṃtuṣṭaḥ prāha pārvvatīṃ ||

gaccha devi varan dātuṃ kolā(5)ya narmadātaṭe ||

tato devī mahāgaurī prāpya kolasamīpataḥ ||

uvāca vacanaṃ(1) tasya bhrātṛbhyāṃ saha tiṣṭhataḥ || (fol. 1r1–1v1)

End

kolāsuravadhārthāya, a(1)vatīrṇṇā vayaṃ vibho |

tad gacchāmo devi koṭaṃ, hantuṃ tān asurān dviṣaḥ ||

devī koṭam amā(2)sthānaṃ,-m anādinidhanaṃ mahat |

asmābhi dhvaṃsite kole, vṛtsyati mad vrataṃ tadā ||

rā(3)jyaṃ niṣkaṇṭhakaṃ(!) bhuṃkṣva, putrapautrasamanvitaḥ |

kalpāntā vadhir āsoma marudgā vai (4)bhaviṣyasi ||

ity uktāḥ prayayur devyā, devīkoṭapurīṃ prati |

rājādyāḥ sakalāḥ paurā(5)s tānatvā(!) svagṛhaṃ yayuḥ || || (fol. 10r5–10v5)

Colophon

iti śrīmahālakṣmīmāhātmye dvitīyo ʼdhyāyaḥ || ○ ||(fol.10v5)

Microfilm Details

Reel No. A 336/20

Date of Filming 30-04-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26 -04-2004

Bibliography