A 336-20 Lakṣmīmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/20
Title: Lakṣmīmāhātmya
Dimensions: 22.5 x 6.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1609
Remarks:
Reel No. A 336-20 Inventory No. 26272
Reel No.: A 336/20
Title Lakṣmīmāhātmya
Subject Māhātymya
Language Sanskrit
Text Features adhyāya1-2, only
Manuscript Details
Script Newari
Material paper
State incomplete, damaged left margin
Size 22.5 x 6.5 cm
Folios 10
Lines per Folio 5
Foliation figures in the middle right hand margins and figures in the upper left hand margins beneath the Title: Mahālakṣmyai
Place of Deposit NAK
Accession No. 1/1609
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahālakṣmai || ||
gālava uvāca || ||
āsīt kolāpure pūrvvaṃ kolākhyo(2) dānavottamaḥ ||
gayākhyo lavanākhyaś ca kaniṣṭhau tasya bhrātarau ||
tābhyāṃ saha sa(3) kolākhyas tapas tepe suduṣkaraṃ ||
narmadātiram āsādya divyaṃ varṣasahasrakaṃ ||
(4)tato devaḥ śūlapāṇiḥ saṃtuṣṭaḥ prāha pārvvatīṃ ||
gaccha devi varan dātuṃ kolā(5)ya narmadātaṭe ||
tato devī mahāgaurī prāpya kolasamīpataḥ ||
uvāca vacanaṃ(1) tasya bhrātṛbhyāṃ saha tiṣṭhataḥ || (fol. 1r1–1v1)
End
kolāsuravadhārthāya, a(1)vatīrṇṇā vayaṃ vibho |
tad gacchāmo devi koṭaṃ, hantuṃ tān asurān dviṣaḥ ||
devī koṭam amā(2)sthānaṃ,-m anādinidhanaṃ mahat |
asmābhi dhvaṃsite kole, vṛtsyati mad vrataṃ tadā ||
rā(3)jyaṃ niṣkaṇṭhakaṃ(!) bhuṃkṣva, putrapautrasamanvitaḥ |
kalpāntā vadhir āsoma marudgā vai (4)bhaviṣyasi ||
ity uktāḥ prayayur devyā, devīkoṭapurīṃ prati |
rājādyāḥ sakalāḥ paurā(5)s tānatvā(!) svagṛhaṃ yayuḥ || || (fol. 10r5–10v5)
Colophon
iti śrīmahālakṣmīmāhātmye dvitīyo ʼdhyāyaḥ || ○ ||(fol.10v5)
Microfilm Details
Reel No. A 336/20
Date of Filming 30-04-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 26 -04-2004
Bibliography